Sunday, March 26, 2017

Jyotilinga Shlok

मुझे आज भी यह सब याद है क्यों कि रोज सवेरे माँ को यह जपते सुनता रहा
जब तक वह रहीं या मैं  उनके साथ रहा

सौराष्ट्रे सोमनाथे श्रीशैले मल्लिकार्जुनम।
उज्जयिन्याम महाकालं - ओमकारं - अमलेश्वरं ॥

परल्याम वैद्यनाथं च  डाकिन्याम भीमशंकरं ।
सेतुबन्धे तु रामेशं नागेशं  दारुकावने ॥

वाराणस्यां तु विश्वेशं त्रयम्बकं  गोमतीतटे ।
हिमालये तु केदारं घुश्मेशं शिवालये ॥

एतानि  ज्योतिलिंगानि सायंप्राति पठेन्नर: । 
सप्तजन्मकृतं पापं स्मरणं विनश्यति ॥

एतेशां दर्शनादेव पातकं नैव तिष्ठति । 
कर्मक्षयो भवेत्तस्य यस्य  तुष्टो महेश्वराः ॥